प्रहरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहरणम्, क्ली, (प्रह्रियतेऽनेनेति । प्र + हृ + करणे ल्युट् ।) अस्त्रम् । इत्यमरः । २ । ८ । ८२ ॥ (यथा, महाभारते । १२ । १६६ । २ । “धनुः प्रहरणं श्रेष्ठमतीवात्र पितामह ! ॥”) कर्णीरथः । इति तट्टीकासारसुन्दरी ॥ (यथा, भागवते । ४ । २६ । २ । “पञ्चप्रहरणं सप्रवरूथं पञ्चविक्रमम् ॥” प्रह्रियतेऽस्मिन्निति ।) युद्धम् । इति हलायुधः । २ । २९८ ॥ (प्र + हृ + भावे ल्युट् ।) प्रहारः ॥ (यथा, महाभारते । ४ । ४ । ७ । “याने प्रहरणे चेव तथैवाग्निषु भारत ! ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहरण नपुं।

आयुधम्

समानार्थक:आयुध,प्रहरण,हेति,पारशव,पाश

2।8।82।2।2

सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ। आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ॥

अवयव : खड्गाद्यायुधमुष्टिः,खड्गादिप्रान्तभागः

वृत्तिवान् : आयुधजीविः

 : विष्णुचक्रम्, विष्णुगदा, इन्द्रस्य_वज्रायुधम्, जालम्, मत्स्यवेधनम्, धनुः, ज्या, बाणः, खड्गः, फलकः, मुद्गरः, अश्मक्षेपसाधनम्, लोहाङ्गी, कुठारः, छुरिका, बाणाग्रायुधविशेषः, तोमरः, कुन्तः, वृषभादिप्रेरणदण्डः, खननाद्यर्थायुधम्, तृणच्छेदनायुधम्, हलम्, मुक्तादिवेधिनी, कर्तरी, वृक्षभेदनायुधम्, पाषाणदारणघनभेदः, शास्त्रादिविदारणशस्त्रम्, चर्मखण्डनशस्त्रम्

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहरण¦ न॰ प्रह्रियतेऽनेन हृ--करणे ल्युट्।

१ अस्त्रे

२ क-र्णीरथे च अमरः। आधारे ल्युट्।

२ युद्वे। भावेल्युट्।

३ प्रहारे

४ दमे च। [Page4502-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहरण¦ n. (-णं)
1. A weapon.
2. A covered car, a litter for women or any litter or small covered car for diversion.
3. War, battle.
4. Strik- ing, killing.
5. Assailing, attacking.
6. Removing, expelling. E. प्र before, हृ to take, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहरणम् [praharaṇam], 1 Striking, beating.

Casting, throwing.

Assailing, attacking.

Hurting.

Removing, expelling.

A weapon, missile; या (उर्वशी) सुकुमारं प्रहरणं महेन्द्रस्य V.1; Bhāg.4.26.2; R.13.73; Mk.5.12; नानाशस्त्रप्रहरणाः Bg.1.9; Māl.8.9.

War, battle, fight.

A covered litter or car.

The box of a carriage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहरण/ प्र- n. striking , beating , pecking Pan5cat. attack , combat MBh.

प्रहरण/ प्र- n. throwing (of grass into the fire) TS. Sch.

प्रहरण/ प्र- n. removing , dispelling S3am2k.

प्रहरण/ प्र- n. a weapon( ifc. f( आ). ) MBh. Ka1v. etc. (See. कृत-प्र्)

प्रहरण/ प्र- n. a carriage-box BhP.

प्रहरण/ प्र- n. w.r. for प्र-वहणL.

प्रहरण/ प्र- m. the verse spoken in throwing grass into the fire A1pS3r.

प्रहरण/ प्र- m. N. of a son of कृष्णBhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of कृष्ण and भद्रा. भा. X. ६१. १७.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहरण न.
(प्र + हृ + ल्युट्) (तलवार से) प्रहार करना, का.श्रौ.सू. 2.6.13-14।

"https://sa.wiktionary.org/w/index.php?title=प्रहरण&oldid=502924" इत्यस्माद् प्रतिप्राप्तम्