प्रहरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहरी, [न्] त्रि, यामिकः । प्रहरो विद्यते अस्येतिप्रहरशब्दादस्त्यर्थे इन्प्रत्ययेन निष्पन्नः ॥

"https://sa.wiktionary.org/w/index.php?title=प्रहरी&oldid=502929" इत्यस्माद् प्रतिप्राप्तम्