प्रहर्षण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहर्षणः, पुं, (प्रहर्षयतीति । प्र + हृष् + णिच् + ल्युः ।) बुधग्रहः । इति त्रिकाण्डशेषः ॥ हर्ष- विशिष्टे, हर्षकारके च, त्रि ॥ (यथा, महा- भारते । १ । २७ । ९ । “नानापक्षिरुतं रम्यं कद्रुपुत्त्रप्रहर्षणम् ॥” प्र + हृष + भावे ल्युट् । आनन्दे, क्ली । यथा, महाभारते । १२ । ३३६ । २५ । “अथ व्रतस्यावभृते वागुवाचाशरीरिणी । स्निग्धगम्भीरया वाचा प्रहर्षणकरी विभो ! ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहर्षण¦ त्रि॰ प्रहर्षयति प्र + हृष--णिच्--ल्यु।

१ प्रकर्षेणहर्षकारके

२ बुधग्रहे पु॰ त्रिका॰ करणे ल्युट्।

३ प्रहर्षसाधने त्रि॰। स्त्रियां ङीप्। सा च

४ हरिद्रायांहारा॰
“म्नौ ज्रौ गस्त्रिदश

३ ।

१० यतिः प्रहर्षणीयम्” वृ॰ र॰ उक्ते त्रयदशाक्षरपादके छन्दोभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहर्षण¦ mfn. (-णः-णा-णं)
1. Happy, delighted.
2. Delighting. m. (-णः) The planet Mercury, or its ruler. f. (-णी)
1. Turmeric.
2. A form of metre. E. प्र before, हृ to rejoice, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहर्षणम् [praharṣaṇam], 1 Enrapturing, making extremely glad.

The attainment of a desired object. -णः The planet Mercury.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहर्षण/ प्र- mf( ई)n. causing erection of the hair of the body , enrapturing , delighting MBh. Hariv.

प्रहर्षण/ प्र- m. the planet Mercury or its ruler L. (See. षुल)

प्रहर्षण/ प्र- m. a kind of metre Chandom.

प्रहर्षण/ प्र- n. erection (of the hair of the body) Car.

प्रहर्षण/ प्र- n. rapture , joy , delight MBh.

प्रहर्षण/ प्र- n. gladdening , delighting. ib.

प्रहर्षण/ प्र- n. the attainment of a desired object Kuval.

"https://sa.wiktionary.org/w/index.php?title=प्रहर्षण&oldid=502931" इत्यस्माद् प्रतिप्राप्तम्