प्रहसन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहसनम्, क्ली, (प्र + हस् + भावे ल्युट् ।) प्रहासः । (प्रहसत्यत्रानेन वा । प्र + हस् + आधारे करणे वा ल्युट् ।) रूपकभेदः । परिहासः । इति मेदिनी । ने, १९० ॥ आक्षेपः । इति हेमचन्द्रः ॥ रूपकभेदस्य लक्षणं यथा, -- “भाणवत्सन्धिसन्ध्यङ्गलास्याङ्गाङ्कैर्विनिर्म्मिते । भवेत् प्रहसने वृत्तं निन्द्यानां कविकल्पितम् ॥ तत्र नारभटीनापि विस्कम्भकप्रवेशकौ । अङ्गी हास्यरसस्तत्र वीथ्यङ्गानां स्थितिर्न वा ॥ तपस्विभगवद्बिप्रप्रभृतिष्वत्र नायकः । एको यत्र भवेद्दृष्टो हास्यं तच्छद्धमुच्यते ॥” इति साहित्यदर्पणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहसन¦ न॰ प्र + हस--भावे आधारे वा ल्युट्।

१ प्रकर्षेण हासेपरिहासे

२ दृश्यकाव्यरूपकभेदे मेदि॰।

३ आक्षेपे हेमच॰रूपकभेदस्य लक्षणमुक्तं सा॰ द॰ यथा
“भाणवत् सन्धिसन्ध्यङ्गलास्याङ्गाङ्कैर्विनिर्मितम्। भवेत्प्रसहनं वृत्तं निन्द्यानां कविकल्पितम्। अत्र नारभटीनापि विष्कम्भकप्रबेशकौ। अङ्गी हास्यरसस्तत्र वीथ्य-ङ्गानां स्थितिर्न वा”। तत्र
“तपस्विभगवद्विप्रप्रभृतिस्तत्र नायकः। एको यत्र भवेद्धृष्टो हास्यं तच्छुद्धमुःच्यते” यथा कन्दर्पकेलिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहसन¦ n. (-नं)
1. Loud, violent or hearty laughter.
2. Mirth, merri- ment.
3. Sarcasm, satire, as a branch of rhetorical composition.
4. Reproof, ridicule, irony.
5. A farce, a comedy. It is thus defined in Sa4hitya Darpana:--भाणवत् सन्धिसन्ध्यङ्गलास्याङ्गाङ्कैर्विनिर्मितम् | भवेत् प्रहसनं वृतं निन्द्यानां कविकल्पितम् | E. प्र before, हस् to laugh, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहसनम् [prahasanam], 1 Loud or violent laughter, laughing, mirth.

Ridicule, mockery, irony, joke; धिक् प्रहसनम् U.4.

Satire, satirical writing,

A farce, a kind of low comedy; S. D. thus defines it: भाणवत्संधिसंध्यङ्ग- लास्याङ्गाङ्कैर्विनिर्मितम् । भवेत् प्रहसनं वृत्तं निन्द्यानां कविकल्पितम् ॥ 533et seq. e. g. कन्दर्पकेलि.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहसन/ प्र- n. laughter , mirth , mockery , derision Uttarar. Hit. ( नम्, enclit. after a finite verb g. गोत्रा-दि; नेकृ, to mock , deride g. सा-क्षाद्-आदिKa1s3. )

प्रहसन/ प्र- n. (in rhet. )satire , sarcasm

प्रहसन/ प्र- n. ( esp. ) a kind of comedy or farce Das3ar. Sa1h. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रहसन&oldid=502936" इत्यस्माद् प्रतिप्राप्तम्