प्रहस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहस् [prahas], 1 P.

To laugh, smile; ततः प्रहस्यापभयः पुरंदरम् R.3.51.

To deride, ridicule, mock; हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च Subhāṣ.

To brighten up, look splendid, cheer up.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहस्/ प्र- P. -हसति( ep. also A1. ते) , to burst into laughter (also with हासम्) MBh. Ka1v. etc. ; to laugh with( acc. ) MBh. Pan5cat. ; to laugh at , mock , deride , ridicule MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रहस्&oldid=362298" इत्यस्माद् प्रतिप्राप्तम्