प्रहाणि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहाणि¦ प्र + हा--नि णत्वम्। अपचये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहाणि¦ f. (-णिः)
1. Abandoning.
2. Want, deficiency. E. प्र + हा-णि-णत्वम् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहाणिः [prahāṇiḥ], f.

Abandoning.

Deficiency, want.

Cessation, disappearance.

Destruction; स त्वं जगत्- त्राणखलप्रहाणये Bhāg.9.5.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहाणि/ प्र- f. cessation , disappearance S3vetUp. Pur.

प्रहाणि/ प्र- f. want , deficiency MW.

"https://sa.wiktionary.org/w/index.php?title=प्रहाणि&oldid=502941" इत्यस्माद् प्रतिप्राप्तम्