प्रहि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहिः, पुं, (प्रकर्षेण ह्रियतेऽत्रेति । प्र + हृ + “प्रहरतेः कूपे ।” उणा० ४ । १३४ । इति इण् । स च डित् ।) कूपः । इत्यमरः । १ । १० । २६ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहि पुं।

कूपः

समानार्थक:अन्धु,प्रहि,कूप,उदपान

1।10।26।2।2

आहावस्तु निपानं स्यादुपकूपजलाशये। पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा॥

अवयव : कूपस्यान्तरे_रज्ज्वादिधारणार्थदारुयन्त्रः,कूपमुखे_इष्टकादिभिर्बद्धः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहि¦ पु॰ प्रह्रियते अत्र प्र + हृ--आधारे इन् डिच्च। कूपे अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहि¦ m. (-हिः) A well. E. प्र before, हृ to take, una4di aff. इन्, and the final of the radical rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहि [prahi], 5 P.

To send forth, propel.

To throw, discharge, shoot; विनाशात्तस्य वृक्षस्य रक्षस्तस्मै महोपलं प्रजिघाय R.15.21; Bk.15.121.

To send, despatch; हरिरस्मै हरिणीं सुराङ्गनां प्रजिघाय R.8.79;11.49;12.84; Bk. 15.14.

To turn the eyes towards.

प्रहिः [prahiḥ], A well.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहि/ प्र- P. A1. -हिणोति, -हिणुते: -हिण्वति, -हिण्वते(See. Pa1n2. 8-4 , 15 ; pf. -जिघायKaushUp. ; 1. sg. pr. A1. -हिषेRV. ; Aor. P. प्रा-हैत्AV. ; Impv. प्र-हेलRV. ; inf. प्र-ह्येib. ) , to urge on , incite RV. ; to direct , command La1t2y. KaushUp. Page701,1; to convey or send to , furnish , procure. bestow on( dat. ) RV. etc. ; to hurl , cast , throw upon , discharge at( dat. or loc ) Ka1v. Pur. ; to turn the eyes towards( acc. ) Ka1d. ; to dispatch (messengers) , drive away , dismiss , send to( acc. with or without प्रतिdat. gen. with or without अन्तिकम्or पार्श्वम्)or in order to( dat. or inf. ) RV. etc. ; ( A1. )to rush on RV. ; to forsake(= प्र. 3. हा) BhP. : Caus. aor. प्रा-जीहयत्Pat. : Desid. of Caus. प्र-जिघाययिषतिib.

प्रहि/ प्र-हि m. (according to Un2. , iv , 134 fr. प्र-हृ, but See. प्र-धि)a well.

"https://sa.wiktionary.org/w/index.php?title=प्रहि&oldid=502953" इत्यस्माद् प्रतिप्राप्तम्