प्रहित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहितम्, क्ली, (प्रधीयते स्मेति । प्र + धा + क्तः ।) मृपः । इति हेमचन्द्रः । ३ । ६१ ॥ (प्र + हि प्रेरणे + क्त ।) क्षिप्ते, त्रि । इति निरस्तशब्द- टीकायां भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहित¦ त्रि॰ प्र + हि॰ क्त।

१ प्रेरिते

२ क्षिप्ते

३ सूपे न॰ हेमच॰[Page4503-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहित¦ mfn. (-तः-ता-तं)
1. Sent, dispatched.
2. Appointed, commissioned.
3. Stretched out, extended.
4. Placed.
5. Discharged as an arrow from a bow.
6. Learned.
7. Suitable, appropriate. n. (-तं) Sauce, gravy, condiment. E. प्र before, हित proper.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहित [prahita], p. p.

Placed, put forth.

Extended, stretched out.

Sent, despatched, directed; विचारमार्ग- प्रहितेन चेतसा Ku.5.42.

Discharged, shot (as an arrow).

Appointed.

Appropriate, suitable.

Imbedded (as nails).

Turned towards, cast upon (as eyes, mind).

Sent away, expelled; इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम् Rām.2.46.2. (com. gives प्रहिता = प्राप्ता). -तम् A sauce, condiment. -Comp. -आत्मन् a. resolute.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहित mfn. urged on incited , stirred up RV. BhP.

प्रहित mfn. hurled , discharged at Hariv. R. Pur.

प्रहित mfn. thrown forward i.e. stretched out (as an arm) MBh.

प्रहित mfn. imbedded (as nails) Sa1h.

प्रहित mfn. ( ifc. )directed or turned towards , cast upon (as eyes , the mind etc. ) , Ka1lid. BhP.

प्रहित mfn. conveyed , sent , procured Das3. Katha1s. Pan5cat.

प्रहित mfn. sent out , dispatched (as messengers) RV. etc.

प्रहित mfn. sent away , expelled , banished to( dat. ) R. Katha1s.

प्रहित mfn. sent to or towards or against( loc. gen. with or without पार्श्वे, or dat. ) , appointed , commissioned MBh. Ka1v. etc.

प्रहित m. du. (with गौरीवितेःand श्यावा-श्वस्य)N. of 2 सामन्s A1rshBr.

प्रहित n. sauce , gravy , condiment L.

"https://sa.wiktionary.org/w/index.php?title=प्रहित&oldid=502954" इत्यस्माद् प्रतिप्राप्तम्