प्रहीण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहीणः, त्रि, (प्र + ओ हा त्यागे + क्त । “घुमा- स्थागेति ।” ६ । ४ । ६६ । इति आत ईत् । “ओदितश्च ।” ८ । २ । ४५ । इति निष्ठातस्य नः । ततो णत्वम् ।) परित्यक्तः । प्रपूर्ब्बहा- धातोः कर्म्मणि क्तः । इति मुग्धबोधव्याक- रणम् ॥ यथा, -- “प्रहीणपूर्ब्बध्वनिनाधिरूढ- स्तुलामधारेण शरद्घनेन ॥” इति रघुकाव्यम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहीण¦ mfn. (-णः-णा-णं) Left, abandoned. n. (-णं) Removal, loss, waste, destruction. E. प्र before, हा to quit, ल्युट् aff. [Page501-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहीण [prahīṇa], p. p.

Left, quitted, abandoned; धनं प्रहीण- माजह्रुः Bhāg.1.12.33.

Cast off, worn out (as a garment).

Ceased, vanquished. -णम् Destruction, removal, loss. -Comp. -जीवित a. dead, slain. -दोष a. sinless.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहीण mfn. (See. Ka1s3. on Pa1n2. 8-4 , 29 )left , remaining BhP.

प्रहीण mfn. standing alone i.e. having no relatives Vas.

प्रहीण mfn. cast off , worn out (as a garment) Gaut.

प्रहीण mfn. failing in( instr. ) MBh.

प्रहीण mfn. ceased , vanished Ja1takam.

प्रहीण mfn. ( ifc. )wanting , destitute of MBh.

प्रहीण m. removal , loss , waste , destruction W.

प्रहीण/ प्र-हीण See. प्र.3. हा.

"https://sa.wiktionary.org/w/index.php?title=प्रहीण&oldid=502955" इत्यस्माद् प्रतिप्राप्तम्