प्रह्राद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रह्रादः, पुं, (प्रह्रादते इति । प्र + ह्राद शब्दे + अच् । यद्बा, प्रह्लादयतीति । प्र + ह्लाद + णिच् + अच् । रलयोरैक्यम् ।) प्रह्लादः । स च हिरण्यकशिपोः पुत्त्रः परमवैष्णवः । (यथा, हरिवंशे । ३ । ७१ । “हिरण्यकशिपोः पुत्त्राश्चत्वारः प्रथितौजसः । अनुह्रादश्च ह्रादश्च प्रह्रादश्चैव वीर्य्यवान् ॥”) तस्य चरित्रादिकं प्रह्लादशब्दे द्रष्टव्यम् ॥ (जनपदविशेषः । यथा, महाभारते । ६ । ९ । ४६ । “मल्लाः सुदेष्णाः प्रह्रादा माहिषाः शशिका- स्तथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रह्रा(ह्ला)द¦ पु॰

१ हिरण्यशिपोः पुत्रभेदे भा॰ आ॰

६५ अ॰। तच्चरितं भाग॰

७५ अध्यायादौ दृश्यम्। तस्य पूर्वज-न्मकथा पाद्मे भूमि॰

५ अ॰।

२ नागभेदे भा॰ स॰

९ अ॰। ह्लद-भावे घञ्।

३ प्रमोदे विश्वः ह्रद--भावे घञ्।

४ शब्देधरणिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रह्राद¦ m. (-दः) A prince: see प्रह्लाद। E. ल changed to र |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रह्राद/ प्र-ह्राद m. ( ह्राद्)N. of the chief of the असुरs (with the patr. कायाधव. and father of विरोचन) TBr.

प्रह्राद/ प्र-ह्राद m. of a son of हिरण्यकशिपु(he was an enemy of इन्द्रand friend of विष्णु) MBh. Hariv. BhP. (See. प्र-ह्लाद).

"https://sa.wiktionary.org/w/index.php?title=प्रह्राद&oldid=362755" इत्यस्माद् प्रतिप्राप्तम्