सामग्री पर जाएँ

प्रह्लाद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रह्लाद् [prahlād], 1 Ā. To be greatly delighted, rejoice. -Caus. To delight, exhilarate, gladden.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रह्लाद्/ प्र- A1. -ह्लादते, to be refreshed or comforted , to rejoice Kir. : Caus. -ह्लादयतितेto refresh , comfort , delight MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रह्लाद्&oldid=362862" इत्यस्माद् प्रतिप्राप्तम्