प्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रा, ल पूर्त्तौ । (अदा०-पर०-सक०-अनिट् ।) ल, प्राति घटं जलेन लोकः । इति दुर्गा- दासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रा¦ पूर्त्तौ अदा॰ प॰ सक॰ अनिट्। प्राति अप्रालीत् पप्रौकविकल्पद्रुमे प्र{??} इति पाठः तत्रार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रा¦ r. 2nd cl. (प्राति) To fill. अदा० पर० सक० अनिट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रा [prā], 2 P. (प्राति) To fill; अप्रासीदिषुभिर्मुखम् Bk.

प्रा [prā], f. Matted hair; Nigh. Ratna.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रा cl.2 P. ( Dha1tup. xxiv , 53 ) प्राति( pf. P. पप्रौor पप्रा, 2. sg. पप्राथ, p. पप्रिवस्f. प्रुषीRV. ; A1. पप्रे, 2. sg. प्रिषेib. AV. ; पप्रेas Pass. , Bhatt aor 3. sg. अप्रात्or अप्रास्RV. ; Subj. प्रास्or प्रासिib. ; aor. Pass. अप्रायिAV. ) , to fill RV. AV. Br. Bhat2t2. [ cf. Gk. , ? ; Lat. ple1-nus.]

प्रा mfn. filling( ifc. = 2. प्र; See. अन्तरिक्ष-, काम-, क्रतु-etc. )

प्रा वृद्धिor lengthened form of 1. प्रin comp. (See. Pa1n2. vi , 3 , 122 ). Observe in the following derivatives , only the second member of the simple compound from which they come is given in the parentheses , leaving the preposition प्र(lengthened to प्राin the derivatives) to be supplied.

"https://sa.wiktionary.org/w/index.php?title=प्रा&oldid=362950" इत्यस्माद् प्रतिप्राप्तम्