प्राक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राक्, व्य, पूर्ब्बदिग्देशकालाः । इत्यमरः । ३ । ४ । २३ ॥ प्राची दिक् प्राङ् देशः काली वा प्राक् । एवं प्राच्या दिशः प्राचो देशात् कालाद्बा आगतः प्रागागतः । एवं प्राच्यां दिशि प्राचि देशे वा वसति प्राग्वसति । दिक्- शब्दाद्दिग्देशकाले इति प्रथमापञ्चमीसप्तमीनां स्तात् अचो लुगिति स्तातो लुक् । इति तट्टी- कायां भरतः ॥ (“दिक्छब्देभ्यः सप्तमीपञ्चमी- प्रथमाभ्यो दिक्देशकालेष्वस्तातिः ।” ५ । ३ । २७ । इति अस्तातिः । “अञ्चेर्लुक् ।” ५ । ३ । ३० । अस्तातेर्लुक् । “लुक् तद्धितलुकि ।” १ । २ । ४९ । इति स्त्रीप्रत्ययस्य लुक् ।) पूर्ब्बम् । (यथा, मनुः । २ । २९ । “प्राक् नाभिवर्द्धनात् पुंसो जातकर्म्म विधीयते ॥”) प्रभातम् । अवान्तरम् । अतीतम् । अग्रम् । इति हेमचन्द्रः मेदिनी च । चे, ७ ॥ क्रम- प्राप्तिः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राक् अव्य।

पूर्वदिक्

समानार्थक:प्राची,प्राक्,पूर्व,अनुत्तर,पुरस्तात्

1।3।2।3।4

उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे। अवाग्भवमवाचीनमुदीचीनमुदग्भवम्. प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु। इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत्.

अवयव : पूर्वदिशि_भवम्,पूर्वदिशायाः_ग्रहः,पूर्वदिग्गजः

स्वामी : पूर्वदिशायाः_स्वामी

सम्बन्धि2 : पूर्वदिशि_भवम्,पूर्वदिशायाः_स्वामी,पूर्वदिशायाः_ग्रहः,पूर्वदिग्गजः

वैशिष्ट्यवत् : पूर्वदिशि_भवम्

पदार्थ-विभागः : , द्रव्यम्, दिक्

प्राक् अव्य।

प्राङ्_देशः

समानार्थक:प्राक्

3।4।16।1।1

प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम्. संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना॥

पदार्थ-विभागः : , द्रव्यम्, दिक्

प्राक् अव्य।

अतीतकालः

समानार्थक:प्राक्

3।4।16।1।1

प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम्. संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना॥

पदार्थ-विभागः : , द्रव्यम्, कालः

प्राक् अव्य।

पूर्वदिग्देशकालाः

समानार्थक:प्राक्

3।4।23।2।1

एतर्हि संप्रतीदानीमधुना साम्प्रतं तथा। दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः॥

पदार्थ-विभागः : , द्रव्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राक्¦ Ind.
1. Before, already, prior, preceding, in place or time.
2. In front of.
3. As for as, up to.
4. Previously.
5. East, eastern.
6. Past, gone.
7. First.
8. Between, amongst, amidst.
9. At dawn, early in the morning. E. See प्राच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राक् [prāk], ind.

Before (usually with abl.); सफलानि निमित्तानि प्राक्प्रभातात्ततो मम Bk.8.16; प्राक्सृष्टेः केवलात्मने Ku.2.4; R.14.78; Ś.5.22.

At first, already; प्रमन्यवः प्रागपि कोशलेन्द्रे R.7.34.

Before, previously, in a previous portion (as of a book); इति प्रागेव निर्दिष्टम्; Ms.1.71; प्राक्पादयोः पतति खादति पृष्ठमांसम् H.

In the east, to the east of; ग्रामात् प्राक्पर्वतः.

In front.

As far as, up to; प्राक्कडारात्.

At dawn or daybreak.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राक् See. under प्राञ्च्, col. 3.

प्राक् in comp. for प्राञ्च्.

"https://sa.wiktionary.org/w/index.php?title=प्राक्&oldid=363388" इत्यस्माद् प्रतिप्राप्तम्