सामग्री पर जाएँ

प्राङ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राङ्, त्रि, (प्रकर्षेण अञ्चतीति । प्र + अन्च् + “ऋत्विग्दधृक्स्रगिति ।” ३ । २ । ६९ । इति क्विन् । “अनिदितां हल उपधायाः क्ङिति ।” ६ । ४ । २४ । इति नलोपः । “उगिदचाम् ।” इति नुम् । संयोगान्तस्य लोपः । नुमो नका- रस्य । “क्विन् प्रत्ययस्य कुः ।” ८ । २ । ६२ । इति कुत्वेन ङकारः ।) पूर्ब्बदिक । पूर्ब्बदेशः । पूर्ब्बकालः । इति मेदिनी । चे, ७ ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राङ् etc. See. p. 704 , col. 3.

प्राङ् in comp. for प्राञ्च्.

"https://sa.wiktionary.org/w/index.php?title=प्राङ्&oldid=364394" इत्यस्माद् प्रतिप्राप्तम्