प्राङ्गण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राङ्गणम्, क्ली, (प्रकृष्टमङ्गनमङ्गं यस्य ।) पणव- वाद्यम् । इति शब्दरत्नावली ॥ (प्रकर्षेण अङ्गनं गमनं यत्र । णत्वम् ।) गृहभूमिः । आङ्गिना इति उठान इति च भाषा । तत्- पर्य्यायः । अजिरम् २ चत्वरम् ३ अङ्गनम् ४ । इति हेमचन्द्रः । ४ । ७० ॥ (यथा, भविष्यो- त्तरे । “प्रदोषसमये स्त्रीभिः पूज्यो जीमूतवाहनः । पुष्करिणीं विधायाथ प्राङ्गणे चतुरस्रिकाम् ॥”) सूर्य्यविद्धस्य तस्य दोषो यथा, -- “अभद्रदं सूर्य्यवेधं प्राङ्गणञ्च तथैव च ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०३ अः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राङ्गण¦ भ॰ प्रकृष्टमङ्गनं पूर्वं णत्वम्।

१ गृहभूमौ शब्दर॰(उठान)

२ अजिरे

३ पणववाद्ये च हेमच॰
“अभद्रदंसूर्यवेधं प्राङ्गणञ्च तथैव च” ब्रह्म॰ वै॰ ज॰

१०

३ अ॰ उक्तेःतस्य सूर्यविद्धत्वमशुभम्। पूर्वपश्चिमायतत्वे हि तस्यसूर्यविद्धत्वं दक्षिणोत्तरायतत्वे च चन्द्रविद्धत्वमिति भेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राङ्गण¦ n. (-णं)
1. A sort of drum.
2. A court, a yard.
3. A hall, a floor. E. प्र before, अगि to go, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राङ्गणम् [prāṅgaṇam] नम् [nam] , (नम्) 1 A court, courtyard.

A floor (as of the house).

A kind of drum.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राङ्गण/ प्रा n. ( प्र-अङ्गण)a court , yard , court-yard Ratna7v. Katha1s. Pur. etc. (also written गन)

प्राङ्गण/ प्रा n. a kind of drum L. (See. prec.)

"https://sa.wiktionary.org/w/index.php?title=प्राङ्गण&oldid=364404" इत्यस्माद् प्रतिप्राप्तम्