प्राचार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचार¦ mfn. (-रः-रा-रं) Contrary to rectitude, deviating from the ordi- nary institutions and observances. E. प्र reverse and आचार ordinance.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचार [prācāra], a. Contrary to ordinary institutes and observances.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचार/ प्रा mfn. ( प्र-आचार)contrary to or deviating from ordinary institutes and observances W.

प्राचार/ प्रा m. a winged ant , Hariv. ( v.l. )

"https://sa.wiktionary.org/w/index.php?title=प्राचार&oldid=364500" इत्यस्माद् प्रतिप्राप्तम्