प्राचार्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचार्यः [prācāryḥ], 1 The teacher of a teacher.

A former teacher.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचार्य/ प्रा m. the teacher of a teacher or a former teacher A1past. (= प्रगत आचार्यPat. )

"https://sa.wiktionary.org/w/index.php?title=प्राचार्य&oldid=364503" इत्यस्माद् प्रतिप्राप्तम्