प्राचीन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचीनः, त्रि, (प्रागेवेति । प्राक् + “विभाषाञ्चेर- दिक् स्त्रियाम् ।” ५ । ४ । ८ । इति खः खस्ये- नादेशः ।) पूर्ब्बदिग्देशकालभवः । तत्पर्य्यायः । प्राक् २ । (यथा, आर्य्यासप्तशत्याम् । ३५१ । “प्राचीनाचलमौलेर्यथा शशी गगनमध्यमधि- वसति । त्वां सखि ! पश्यामि तथा छायामिव संकुचन्मा- नाम् ॥” यथा च भागवते । ४ । २४ । १० । “प्राचीनाग्रैः कुशैरासीदास्तृतं वसुधातलम् ॥” प्रागग्रम् । यथा, ऋग्वेदे । १ । १८८ । ४ । “प्राचीनं वर्हिरोजसा सहस्रवीरमस्तृणन् ॥” “प्राचीनं प्रागग्रम् ।” इति तद्भाष्ये सायनः ॥ प्रकृष्टगन्ता । अपराङ्मुखः । यथा, ऋग्वेदे । १ । ५४ । ५ । “प्राचीनेन मनसा बर्हणावता ।” “प्राचीनेन प्रकर्षेण गन्त्रा अपराङ्मुखेनेत्यर्थः ॥” इति तद्भाष्ये सायनः ॥) पुं, प्राचीरम् । तत्पर्य्यायः । आवेष्टकः २ वृतिः ३ । इति हेमचन्द्रः । ४ । ४८ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचीन नपुं।

पूर्वदिशि_भवम्

समानार्थक:प्राचीन

1।3।2।3।3

उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे। अवाग्भवमवाचीनमुदीचीनमुदग्भवम्. प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु। इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत्.

सम्बन्धि1 : पूर्वदिक्

वैशिष्ट्य : पूर्वदिक्

पदार्थ-विभागः : , द्रव्यम्

प्राचीन नपुं।

कण्टकादिवेष्टनम्

समानार्थक:प्राचीन

2।2।3।2।4

रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियाम्. प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचीन¦ त्रि॰ प्राक् + भवर्थे ख।

१ पूर्वदिग्देशादौ भवे।

२ वनतिक्तायाम् (आक्नादि) अमरः

३ रास्नायाञ्च स्त्रीशब्दच॰ टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचीन¦ mfn. (-नः-ना-नं)
1. East, eastern.
2. Former, prior, ancient, old.
3. Placed towards the east. fn. (-ना-नं) A bound hedge, a fence, a wall. f. (-ना)
1. A plant, (Cissampelos hexandra.)
2. The ichneu- mon plant: see रास्ना। E. प्राक् the east, aff. ख।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचीन [prācīna], a. [प्राच् भवार्थे ख]

Turned towards the front or east, eastern, easterly.

Previous, former, previously mentioned.

Old, ancient.

नः, नम् A fence, wall.

The eastern country; प्राचीनवाहिनीं चैव नदीं भृशम- कर्दमाम् Rām.4.27.16. -नम् ind.

In front.

Eastward (abl.)

Before. -Comp. -अग्र a. = प्रागग्र q. v.-आवीतम् the sacred thread (यज्ञोपवीत) worn over the right shoulder and passed under the left arm, as at a Śrāddha. -आवीतिन्, -उपवीत a. wearing the sacred thread over the right shoulder and under the left arm; सव्ये प्राचीनआवीती निवीती कण्ठसज्जने Ms.2.63.-कल्पः a former kalpa q. v. -गाथा an ancient story or tradition. -तिलकः the moon. -पनसः the Bilva tree.-बर्हिस् m. an epithet of Indra. -मतम् an ancient opinion, a belief sanctioned by antiquity. -मूल a. having roots turned eastward.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचीन etc. See. p. 704 , col. 3.

प्राचीन mf( आ)n. turned towards the front or eastward , eastern , easterly RV. TS. Br. etc.

प्राचीन mf( आ)n. former , Prior , preceding. ancient , old Mn. Kull. Ha1yan.

प्राचीन m. n. a hedge(= प्राचीर) L.

प्राचीन m. the Ichneumon plant L.

प्राचीन n. N. of a सामन्A1rshBr.

प्राचीन n. subsequently( अतः-प्, " further on from that point ") S3Br.

"https://sa.wiktionary.org/w/index.php?title=प्राचीन&oldid=502996" इत्यस्माद् प्रतिप्राप्तम्