प्राचीनवंश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचीनवंश/ प्राचीन--वंश mf( आ)n. ( प्राचीन-)having the supporting beams turned eastward TS. S3Br. Ka1t2h. (See. प्राग्-व्)

प्राचीनवंश/ प्राचीन--वंश n. a hut which has the supporting -bbeams -tturned -eeastward TS.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचीनवंश पु.
(प्राचि भवः वंशः यस्य) यज्ञ-शाला जिसकी धरन पूर्व की ओर उन्मुख हो, मा.श्रौ.सू. 2.1.1.7 (आगे ऊँचा, पीछे नीचा) = प्राग्वंश।

"https://sa.wiktionary.org/w/index.php?title=प्राचीनवंश&oldid=479552" इत्यस्माद् प्रतिप्राप्तम्