प्राचीनामलक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचीनामलकम्, क्ली, (प्राचीनमामलकमिति नित्य- कर्म्मधारयः ।) पानीयामलकम् । पानी आमला इति भाषा । तत्पर्य्यायः । वारिवदरम् २ । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । १ । २०८ । ४१ । “प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपुष्पितैः ॥”) अस्य गुणः । दोषत्रयगरनाशित्वम् । इति भाव- प्रकाशः ॥ (यथा च । “गरदोषहरं नीपं प्राचीनामलकन्तथा ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचीनामलक¦ न॰ नित्यकर्म॰। पानीयामलके अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचीनामलक¦ m. (-कः) A fruit, (Flacourtia cataphracta.) E. प्राचीन east- ern, आमलक myrobalan. “पानीयामलके” |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचीनामलक/ प्राचीना m. Flacourtia Cataphracta

प्राचीनामलक/ प्राचीना n. its fruit MBh. Hariv. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=प्राचीनामलक&oldid=364742" इत्यस्माद् प्रतिप्राप्तम्