प्राचीर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचीरम्, क्ली, (प्राचीयते इति । प्र + आ + चि ञ्न चयने + “शुसिचिमिञां दीर्घश्च ।” उणा० २ । २५ । इति क्रन् दीर्घश्च ।) प्रान्ततोवृतिः । इत्यमरः । २ । २ । ३ ॥ पा~चील इति भाषा ॥ दुर्गार्थं नगरादेः प्रान्तभागे वेणुकण्टकवेत्रादि- मयी वृतिर्वेष्टनिका । इति भरतः ॥ मृण्मय्या- मपि वृतौ प्राचीरमुपचारादिति स्वाम्यादयः ॥ तत्पर्य्यायः । वृतिः २ । इति भट्टः ॥ प्राची- नम् ३ । इति मुकुटः ॥ “प्राचीरं प्रावरोऽपि ४ स्यात् प्रावृतिः ५ प्रान्ततो- वृतिः ६ । इष्टकामृत्तिकाद्यैश्च गृहवाट्यादिवेष्टने ॥” इति शब्दरत्नावली ॥ * ॥ अथ प्राचीरनिर्णयः । “गजैरभेद्या मनुजैरलङ्घ्याः प्राचीरखण्डा नृपतेर्भवन्ति ॥ राजदण्डोन्नताः सर्व्वे प्राचीराः पृथिवीभुजः । विशतिस्ते तु पञ्चाग्रे पार्श्वयोः पञ्च पञ्च च ॥ पञ्चात् पञ्च च विज्ञेयाः प्राचीराः पृथिवीभुजः । सर्व्वप्रान्ते त्वावरणो नाम प्राचीर उच्यते ॥ प्रतिप्राकारनं स्थानं द्वारं नाभिमुखस्थितम् ॥ * ॥ तत्र जयाख्यस्य दीर्घस्य वास्तुखण्डस्य निर्णयः । तद्यथा, -- “राजच्छत्रान्तरे पञ्च राजद्बारे महीपतेः । राजदण्डत्रये सार्द्धे जयद्वारे प्रतिष्ठिताः ॥ अद्वारे राजदण्डार्द्धे प्राचीराः पृथिवीपतेः । एवं व्यवस्थिते स्थाने मध्यमे तद्धि तिष्ठति ॥ राजच्छत्रद्वयं सार्द्धमायामे जयवास्तुनि । परिणाहे पञ्च राजदण्डास्तिष्ठन्ति मध्यतः ॥ राजपट्टाभिधानेन स्थानमेतन्निगद्यते । अस्मिन् गृहं नृपः कृत्वा सुचिरं सुखमश्नुते ॥ अज्ञानाद्दम्भतो राजा योऽन्यत्र गृहमारभेत् । सोऽचिरान्मृत्युमाप्नोति रोगं शोकं भयन्तथा ॥ यमदण्डोदयदण्डौ कोणाहतिरुपप्लवः ॥ ये चान्ये वास्तुदोषाः स्युः स्थाने दोषाश्च ये पुनः ॥ न स्पृश्यते राजपट्टस्तैः सर्पैर्गरुडो यथा । द्विगुणादिरतोऽपि स्यात् क्रमाद्भङ्गादिवास्तुषु ॥ राजच्छत्रमितेऽप्येवं प्राचीरे गुणदोषकौ ॥” इति युक्तिकल्पतरुः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचीर¦ न॰ प्राचीयते प्र + आ--चि--क्रन् दीर्घश्च। सर्वतोवेष्टनाकारे इष्टकादिनिर्मिते आवरणे (पां चिर) अमरःअस्य पुस्त्वं तन्मानादि च युक्तिकल्पतरावुक्तं यथा
“गजैरभेद्यामनुजैरलङ्घ्यः प्राचीरखण्डा नृपतेर्भवन्ति। राजदण्डोन्नताः सर्वे प्राचीराः पृथिवीभुजः। विंश-तिस्ते तु पञ्चाग्रे पार्श्वयोः पञ्च पञ्च च। पश्चात् पञ्चच विज्ञेयाः प्राचीराः पृथिवीभुजः। सर्वप्रान्ते त्वाव-रणो नाम प्राचीर उच्यते। प्रतिप्राकारसंस्थानं द्वारंनाभिमुखस्थितम्”।
“राजच्छत्रान्तरे पञ्च राजद्वारेमहीपतेः। राजदण्डत्रये सार्द्धे जयद्वारे प्रति-ष्ठिताः। अद्वारे राजदण्डार्द्धे प्रांचीराः पृथिवीपतेः। एवं व्यवस्थिते स्थाने मध्यमे तद्धि तिष्ठति। राजच्छत्र-द्वयं सार्द्धमायामे जयवस्तुनि। परिणाहे पञ्च राज-दण्डास्तिष्ठन्ति मध्यतः। राजपट्टाभिधानेन स्थानमेत-न्निगद्यते। अस्मिन् गृहं नृपः कृत्वा सुचिरं सुखमश्नुते”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचीर¦ n. (-रं) A bound hedge, a fence, a wall, an inclosure, a rampart. E. प्र and आङ् prefixed to चि to collect, aff. क्रन्, and the radical vowel made long. [Page502-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचीरम् [prācīram], An enclosure, fence, wall.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राचीर m. or n. (fr. प्र-चीर)an enclosure , hedge , fence , wall Kull. L.

"https://sa.wiktionary.org/w/index.php?title=प्राचीर&oldid=364786" इत्यस्माद् प्रतिप्राप्तम्