प्राणथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणथः, पुं, (प्राणित्यनेनेति । प्र + अन प्राणने + “शीङ्शपिरुगमीति ।” उणा० ३ । ११३ । इति अथः ।) वायुः । (प्राणितीति । कर्त्तरि अथः ।) बलवान् । इत्युणादिकोषः ॥ प्रजा- पतिः । तीर्थम् । इति संक्षिप्तसारोणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणथ¦ पु॰ प्र + अन--अथ।

१ प्राणशब्दार्थे

२ बलवति च उज्ज्वल॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणथ¦ m. (-थः)
1. Air, wind.
2. A strong or powerful man.
3. A pro- genitor of mankind.
4. A place of pilgrimage. E. प्र before, अन् to breathe or be strong, Una4di aff. अथ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणथ [prāṇatha], a. Strong, powerful.

थः Breathing.

Air, wind.

A sacred bathing place.

The lord of created beings.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणथ/ प्रा m. breathing , respiration VS.

प्राणथ/ प्रा m. air , wind L.

प्राणथ/ प्रा m. the lord of all living beings(= प्रजापति) L.

प्राणथ/ प्रा m. a sacred bathing-place L.

प्राणथ/ प्रा mfn. strong L.

"https://sa.wiktionary.org/w/index.php?title=प्राणथ&oldid=365425" इत्यस्माद् प्रतिप्राप्तम्