प्राणदान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणदान/ प्रा n. gift of (i.e. saving a person's) life Katha1s.

प्राणदान/ प्रा n. resigning -llife Pan5cat.

प्राणदान/ प्रा n. anointing the हविस्with घृतduring the recitation of sacred texts supposed to restore -llife Ka1tyS3r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणदान न.
(प्राणस्य दानम्) पात्रों को उन्हें वेदि पर रखने के पूर्व आज्य के लेपन के द्वारा जीवन प्रदान करने का कृत्य; पात्रों में स्थित पुरोडाशों का लेपन करना, का.श्रौ.सू. 2.8.14।

"https://sa.wiktionary.org/w/index.php?title=प्राणदान&oldid=479558" इत्यस्माद् प्रतिप्राप्तम्