प्राणनाथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणनाथः, पुं, (प्राणानां नाथः ।) पतिः । इति शब्दरत्नावली ॥ (यथा, साहित्यदर्पणे ३ परिच्छेदे । “चाटुकारमपि प्राणनाथं रोषादपास्य या । पश्चात्तापमवाप्नोति कलहान्तरिता तु सा ॥” स्त्रियां टाप् । पत्नी । यथा, विष्णुस्तोत्रे । ९ । “धात्रीं स्थात्रीं जनित्रीं प्रकृतिमविकृतिं विश्व- शक्तिं विधात्रीं विष्णोर्विश्वात्मनस्तां विपुलगुणमयीं प्राणनाथां प्रणौमि ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणनाथ¦ पु॰

६ त॰। पत्यौ शब्दरत्ना॰। प्राणपत्यादयोऽप्यत्र

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणनाथ¦ m. (-थः) A husband. E. प्राण life and नाथ lord.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणनाथ/ प्रा m. ( ifc. f( आ). ) , " lord of life " , a husband , lover Amar.

प्राणनाथ/ प्रा m. N. of यमL.

प्राणनाथ/ प्रा m. N. of a heresiarch (who had a controversy with शंकरat प्रयाग) Cat.

प्राणनाथ/ प्रा m. (with वैद्य)N. of an author of sev. medic. works.

"https://sa.wiktionary.org/w/index.php?title=प्राणनाथ&oldid=365549" इत्यस्माद् प्रतिप्राप्तम्