प्राणभृत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणभृत्¦ त्रि॰ प्राणं विवर्त्ति भृ--क्विप्

६ त॰।

१ प्राणिनिजीवे जन्तमात्रे

२ प्राणपोषके त्रि॰

३ विष्णौ पु॰
“प्राणभृत्प्राणजीवनः” विष्णुस॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणभृत्¦ mfn. (-भृत्) Living, sentient. E. प्राण, and भृत् who has.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणभृत्/ प्रा mfn. supporting -llife TS. S3Br.

प्राणभृत्/ प्रा mfn. = -भाज्. S3Br. etc.

प्राणभृत्/ प्रा mfn. N. of partic. bricks used in erecting an altar TS. S3Br.

प्राणभृत्/ प्रा mfn. N. of विष्णुA.

"https://sa.wiktionary.org/w/index.php?title=प्राणभृत्&oldid=365743" इत्यस्माद् प्रतिप्राप्तम्