प्राणहर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणहर¦ त्रि॰ प्राणं हरति देहात् देहान्तरं प्रापयति बलंवा हरति हृ--अच्।

१ प्राणस्य देहात् देहान्तरप्रापके

२ बलनाशके।
“शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणंदधि। प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट्” चाणक्यः।

३ विषादौ च याज्ञ॰

२ ।

२२

७ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणहर¦ mfn. (-रः-रा-रं) Destructive, taking away life. E. प्राण and हर who or what takes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राणहर/ प्रा mf( ई)n. taking away or threatening -llife , destructive , fatal , dangerous to( comp. ) Ya1jn5. R. Ca1n2.

प्राणहर/ प्रा mf( ई)n. capital punishment R.

"https://sa.wiktionary.org/w/index.php?title=प्राणहर&oldid=365996" इत्यस्माद् प्रतिप्राप्तम्