प्रात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातः, [र्] व्य, (प्राततीति । प्र + अत् + “प्रातते ररन् ।” उणा० ५ । ५९ । इति अरन् ।) प्रभातम् । तत्पर्य्यायः । प्रगे २ । इत्यमरः । ३ । ४ । १९ ॥ सूर्य्योदयावधित्रिमुहूर्त्तकालः । यथा, -- “प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु ॥” इति तिथ्यादितत्त्वम् ॥ (यथा, रघौ । १ । ९० । “प्रयता प्रातरन्वे तु सायं प्रत्युद्व्रजेदपि ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रात mfn. id. RV.

प्रात See. प्रा, p. 701 , col. 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of पुष्पार्ण and प्रभा. भा. IV. १३. १३.
(II)--morning; born of धात्रि and राका. भा. VI. १८. 3.
(III)--a राक्षस with the sun in आवणि and पुरट्टशि (Sep-Oct.). वा. ५२. १०. [page२-444+ २९]
"https://sa.wiktionary.org/w/index.php?title=प्रात&oldid=433401" इत्यस्माद् प्रतिप्राप्तम्