सामग्री पर जाएँ

प्रातःकाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातःकाल¦ पु॰ कर्म॰।

१ प्रभातकाले
“प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु” स्मृतिपरिभाषिते सूर्य्योदया-वधि मुहूर्त्तत्रयमिते

२ काले च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातःकाल/ प्रातः--काल m. morning time , early -mmorning , daybreak Hit.

"https://sa.wiktionary.org/w/index.php?title=प्रातःकाल&oldid=366415" इत्यस्माद् प्रतिप्राप्तम्