प्रातराश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातराशः, पुं, (अशनमिति । अश् + भावे घञ् । आशः । प्रातः प्रातःकाले आशो भोजनम् ।) प्रातःकालीनभोजनम् । तत्पर्य्यायः । कल्यवर्त्तः २ । इति हेमचन्द्रः ॥ प्रातर्भोजनम् ३ । इति त्रिकाण्डशेषः ॥ कल्यजग्धिः ४ । इति जटा- धरः ॥ (यथा, भागवते । ३ । २ । २ । “यः पञ्चहायनो मात्रा प्रातराशाय याचितः । तन्नेच्छद्रचयन् यस्य सपर्य्यां बाललीलया ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातराश¦ पु॰ अश + भावे घञ्

७ त॰। प्रातःकालिके भोजने त्रिका॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातराश¦ m. (-शः) The morning meal, breakfast. E. प्रातर morning, अश् to eat, aff. घञ् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रातराश/ प्रातर्--आश m. -mmorning meal , breakfast Gr2S3rS. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रातराश&oldid=366591" इत्यस्माद् प्रतिप्राप्तम्