प्राथमिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राथमिकः, त्रि, (प्रथमे भवः । प्रथम + ठञ् ।) प्रथमभवः । यथा । यत्राविरलक्रमेण सिद्धि- सिषाधयिषानुमितयस्तत्र द्बितीयक्षणे पक्षता- सम्पत्त्यर्थं द्बितीयः सिषाधयिषाविरहो विशे- षणमस्तु सिद्धेः प्राथमिकस्तु किमर्थम् । इति पक्षताशिरोमणिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राथमिक¦ त्रि॰ प्रथमे भवः ठञ्।

१ प्रथमभवे स्त्रियां ङीप्। [Page4524-b+ 38] प्रथममधीते प्रथम + ठक्। वेदादेः

२ प्रथमाध्येतरि च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राथमिक¦ mfn. (-कः-की-कं) First, of the first, initial, initiative. E. प्रथम, and ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राथमिक [prāthamika], a. (-की f.)

Primary, first. initial.

Former, previous.

Happening for the first time.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राथमिक mf( ई)n. (fr. प्रथम)belonging or relating to the first , occurring or happening for the first time , primary , initial , previous etc. TPra1t. Veda7ntas. Kull.

"https://sa.wiktionary.org/w/index.php?title=प्राथमिक&oldid=503011" इत्यस्माद् प्रतिप्राप्तम्