प्रादुर्भाव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रादुर्भावः, पुं, (प्रादुस् + भू + भावे घञ् ।) आविर्भावः । यथा, -- “वपुः प्रादुर्भावादनुमितमिदं जन्मनि पुरा ॥” इति कुवलयानन्दः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रादुर्भाव¦ पु॰ प्रादुस् + भू--भावे घञ्। आविर्भावे प्रथमप्रकाशे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रादुर्भाव¦ m. (-वः) Appearance, manifestation. E. पादुस्, and भाव quality,

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रादुर्भावः [prādurbhāvḥ], 1 Coming into existence, arising; वपुः प्रादु- र्भावात् K. P.1.

Becoming visible, evident or manifest, manifestation, appearance.

Becoming audible.

The appearance of a deity on earth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रादुर्भाव/ प्रादुर्--भाव m. becoming visible or audible , manifestation , appearance (also of a deity on earth) Gr2S3rS. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रादुर्भाव&oldid=367357" इत्यस्माद् प्रतिप्राप्तम्