प्रादेशिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रादेशिक¦ त्रि॰ प्रदेशे भवः ठक्। प्रदेशभवे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रादेशिक¦ f. (-की)
1. Precedented.
2. Limited, local. m. (-कः) The owner of a district.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रादेशिक [prādēśika], a. (-की f.)

Having precedents, precedented.

Limited, local.

Significant. -कः The owner of a district. -Comp. -गुणः the authorised function or meaning of a word.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रादेशिक/ प्रा--देशिक mfn. having precedents Nir. (with गुणm. the authorized function or meaning of a word)

प्रादेशिक/ प्रा--देशिक mfn. local , limited Ra1jat.

प्रादेशिक/ प्रा--देशिक m. (also के-वर)a small land-owner , chief of a district Kaus3.

"https://sa.wiktionary.org/w/index.php?title=प्रादेशिक&oldid=367455" इत्यस्माद् प्रतिप्राप्तम्