प्रादोष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रादोषः, त्रि, (प्रदोषस्यायमिति । प्रदोष + अण् ।) प्रदोषसम्बन्धी । इति सिद्धान्तकौमुदी ॥ (प्रदोषे व्याहरतीति । “व्याहरति मृगः ।” ४ । ३ । ५१ । इति अण् । प्रादोषो मृगः । प्रदोषसहचरितं अध्ययनं सोढमस्य । “तदस्य सोढम् ।” ४ । ३ । ५२ । इति अण् । प्रादोषः शिष्यः । इति व्याकरणम् ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रादोष¦ mfn. (-षः-षी-षं) Belonging, or relating to the evening. E. प्रदोष evening, aff. अण्; also with ठञ् aff. प्रादोषिक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रादोष [prādōṣa], a. (-षी f.), प्रादोषिक a. (-की f.), Relating to the evening.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रादोष/ प्रा--दोष mfn. belonging or relating to the evening , vespertine Bhpr.

"https://sa.wiktionary.org/w/index.php?title=प्रादोष&oldid=367470" इत्यस्माद् प्रतिप्राप्तम्