प्राधान्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राधान्यम्, क्ली, प्रधानस्य भावः । (प्रधान + भावे ष्यञ् ।) प्रधानत्वम् । यथा, धर्म्मदीपिकायाम् । “वेदार्थोपनिबन्धृत्वात् प्राधान्यं हि मनोः स्मृतम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राधान्य¦ न॰ प्रधानस्य भावः ष्यञ्। श्रेष्ठत्वे। भावे त्वप्रधा-नत्व न॰ तल् प्रधानता स्त्री तत्रार्थे।
“अप्राधान्यं विधे-र्यत्र प्रतिषेधे प्रधानता” शाब्दिककारिका। [Page4525-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राधान्य¦ n. (-न्यं) Supremacy, superiority. E. प्रधान chief, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राधान्यम् [prādhānyam], 1 Pre-eminence, superiority, predominance, prominence.

Ascendancy, supremacy.

A chief or principal cause. (प्राधान्येन, प्राधान्यात्, प्राधान्यतः 'chiefly', 'especially', 'principally'; हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः । प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ Bg.1.19.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राधान्य/ प्रा--धान्य n. predominance , prevalence , ascendency , supremacy Ka1tyS3r. S3am2k. Sus3r. etc.

प्राधान्य/ प्रा--धान्य n. ibc.

प्राधान्य/ प्रा--धान्य m. a chief or most distinguished person Vet.

"https://sa.wiktionary.org/w/index.php?title=प्राधान्य&oldid=367528" इत्यस्माद् प्रतिप्राप्तम्