प्रान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रान्तः, पुं, (प्रकृष्टोऽन्तः ।) अन्तभागः । शेष- सीमा । यथा, कुमारे । ३ । ४३ । “प्रान्तेषु संसक्तनमेरुशाखं ध्यानास्पदं भूतपतेर्विवेश ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रान्त¦ पु॰ प्रकृष्टोऽन्तः।

१ शेषसीमायाम् हेमच॰।

२ ऋपिभेदेपु॰। ततः गोत्रापत्ये कृण्वा॰ फञ्। प्रान्तायन तदपत्येपुंस्त्री॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रान्त¦ m. (-न्तः) Edge, margin, border, end. E. प्र before, अन्त end.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रान्तः [prāntḥ], [प्रकृष्टो$न्तः]

Edge, margin, border, skirt, verge; प्रान्तसंस्तीर्णदर्भाः Ś.4.8.

Corner (as of the lips, eyes &c.); ईषत्तिर्यग्वलनविषमं कूणितप्रान्तमेतत् Māl.4.2; ओष्ठ˚, नयन˚.

Boundary, extremity.

Extreme verge, end; यौवनप्रान्त Pt.4.

A point, tip.

The back part. -Comp. -ग a. living close by. -दुर्गम् a suburb outside the walls of a town, a town near a fort. -निवासिन् a. dwelling near the boundaries.-भूमिः final place or term. -भूमौ ind. finally, at last.-विरस a. tasteless in the end. -वृत्तिः the horizon. -शून्यa. see प्रान्तरशून्य. -स्थ a. one who inhabits the borders.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रान्त/ प्रा mn. ( प्र-अन्त)( ifc. f( आ). )edge , border , margin , verge , extremity , end MBh. Ka1v. etc. ( यौवन-प्र्, the end of youth Pan5cat. ; ओष्ठ-प्रा-न्तौ, the corners of the mouth L. )

प्रान्त/ प्रा m. a point , tip (of a blade of grass) Kaus3.

प्रान्त/ प्रा m. back part (of a carriage) Vikr. ( ibc. , finally , eventually Ka1v. Pan5cat. )

प्रान्त/ प्रा m. thread end of a cloth L.

प्रान्त/ प्रा m. N. of a man g. अश्वा-दि

प्रान्त/ प्रा mfn. dwelling near the boundaries DivyA7v.

"https://sa.wiktionary.org/w/index.php?title=प्रान्त&oldid=503012" इत्यस्माद् प्रतिप्राप्तम्