प्राप्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्तः, त्रि, (प्र + आप् + क्त ।) प्रस्थापितः । तत्पर्य्यायः । प्रणिहितः २ । लब्धः । तत्पर्य्यायः । विन्नः २ भावितः ३ आसादितः ४ भूतः ५ । इत्यमरः । ३ । १ । ८६, ३ । १ । १०४ ॥ (उत्पन्नः । समुपस्थितः । यथा, मनुः । ११ । १२२ । “एतस्मिन्नेनसि प्राप्ते वसित्वा गर्द्दभाजिनम् । सप्तागारांश्चरेद्भैक्ष्यं स्वकर्म्म परिकीर्त्तयन् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्त वि।

लब्धम्

समानार्थक:प्राप्त,प्रणिहित

3।1।86।2।3

ग्रन्थितं सन्दितं दृब्धं विसृतं विस्तृतं ततम्. अन्तर्गतं विस्मृतं स्यात्प्राप्तप्रणिहिते समे॥

पदार्थ-विभागः : , द्रव्यम्

प्राप्त वि।

प्राप्तम्

समानार्थक:लब्ध,प्राप्त,विन्न,भावित,आसादित,भूत

3।1।104।2।2

स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम्. लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्त¦ त्रि॰ प्र + आप--कर्मणि कर्त्तरि वा क्त।

१ लब्धे

२ आसा-दिते

३ भूते अमरः।

४ उपस्थिते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्त¦ mfn. (-प्तः-प्ता-प्तं)
1. Obtained, gained, received, procured.
2. Fixed, placed.
3. Proper, right. E. प्र before, आप् to gain, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्त [prāpta], p. p.

Got, obtained, won, acquired.

Reached, attained to.

Met with, found.

Incurred, suffered, endured; सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः (संप्रपश्यति) Rām.1.3.3.

Arrived, come, present.

Completed.

Proper, right.

Following from a rule,

Described (as a symptom).

Fixed, placed.

(In gram.) Following from a rule, valid. Comp. -अनुज्ञa. one who has got permission to go, allowed to depart.-अपराध a. guilty of an offence. -अर्थ a. successful.(-र्थः) an object gained. -अवसर a.

finding occasion or opportunity.

timely, seasonable. (-रः) a fit or suitable time. -उदय a. one who has attained rise or exaltation. -कर्मन् n. that which results or follows from a preceding rule. -कारिन् a. doing what is right.-काल a.

opportune, seasonable, suitable; see अप्राप्तकाल.

marriageable.

fated, destined. (-लः) a fit time, suitable or favourable moment. (-लम्) ind. seasonably, opportunely, timely; अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् Pt.1. 63. -क्रम a. fit, proper, suitable. -जीवन a. revived, restored to life. -दोष a. guilty. -पञ्चत्व a. resolved into the five elements, i. e. dead; cf. पञ्चत्व. -प्रसव a.

delivered of a child.

near her confinement; प्राप्तप्रसव- मात्मानं गङ्गादेव्यां विमुञ्चति U.7.2. -बीज a. sown. -बुद्धि a.

recovering, regaining one's consciousness.

instructed, enlightened. -भारः a beast of burden. -भाव a.

wise.

handsome. -वः a young bullock. -मनोरथ a. one who has obtained his desired object. -यौवन a. being in the bloom of youth, arrived at the age of puberty, youthful. -रूप a.

handsome, beautiful.

wise, learned.

charming, attractive.

fit, proper, worthy. -वर a. fraught with blessings. -व्यवहार a. come of age, being able and legally authorised to manage his own affairs (opp. 'minor'). -श्री a. one who owes his rise (to another); इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् Ku.2.55; Pt.1.244. -सूर्य a. having the sun (vertical).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्त/ प्रा mfn. attained to , reached , arrived at , met with , found , incurred , got , acquired , gained Mn. MBh. etc.

प्राप्त/ प्रा mfn. one who has attained to or reached etc. ( acc. or comp. ) AV. etc.

प्राप्त/ प्रा mfn. come to( acc. ) , arrived , present( प्रा-प्तेषु कालेषु, at certain periods) Mn. MBh. etc.

प्राप्त/ प्रा mfn. accomplished , complete , mature , full-grown(See. अ-प्र्)

प्राप्त/ प्रा mfn. (in med.) indicated , serving the purpose Sus3r.

प्राप्त/ प्रा mfn. (in gram.) obtained or following from a rule , valid( इति प्रा-प्ते, " while this follows from a preceding rule ") Pa1n2. 1-1 , 34 Sch. etc.

प्राप्त/ प्रा mfn. fixed , placed L.

प्राप्त/ प्रा mfn. proper , right L.

प्राप्त/ प्रा m. pl. N. of a people Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=प्राप्त&oldid=367830" इत्यस्माद् प्रतिप्राप्तम्