प्राप्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्यम्, त्रि, (प्र + आप् + ण्यत् ।) प्राप्तव्यम् । तत्पर्य्यायः । गम्यम् २ समासाद्यम् ३ । इत्य- मरः । ३ । १ । ९२ ॥ (यथा, मार्कण्डेये । ६२ । २० । “मयैषा सानुरागेण बहुशः प्रार्थिता सती । निराकृतवती सेयमद्य पाप्या भविष्यति ॥” व्य, प्र + आप् + ल्यप् । यथा, मेघदूते । “प्राप्यावन्तीमुदयनकथाकोविदग्रामवृद्धान् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्य वि।

प्राप्तुं_शक्यः

समानार्थक:प्राप्य,गम्य,समासाद्य

3।1।92।2।1

वृत्ते तु वृत्तव्यावृत्तौ संयोजित उपाहितः। प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्य¦ त्रि॰ प्र + आप--ण्यत्।

१ गम्ये

२ लभ्ये च

३ व्याकर-णोक्ते
“क्रियाकृतविशेषाणां सिद्धिर्यत्र न विद्यते। दर्शनादनुमानाद्वा तत्प्राप्यमिह कथ्यते” इत्युक्ते

४ कर्म-भेदे कर्मन्शब्दे

१७

३० पृ॰ दृश्यम्। प्र + आप--ल्यप्। लब्ध्वेत्यर्थे अव्य॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्य¦ mfn. (-प्यः-प्या-प्यं) Attainable, obtainable, E. प्र before, आप् to attain, aff. ण्यत् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्य [prāpya] प्राप्तव्य [prāptavya], प्राप्तव्य pot. p.

To be got or obtained.

Attainable, procurable; destined to be got; प्राप्तव्यमर्थं लभते मनुष्यः Pt.2.11.

To be reached, attainable.

To be met with or found.

Proper, fit, suitable.-Comp. -कारिन् (प्राप्यकारिन्) a. effective (only) when touched. -रूप (प्राप्यरूप) a. rather easy to attain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राप्य/ प्रा mfn. to be reached , attainable , acquirable , procurable MBh. Ka1v. etc.

प्राप्य/ प्रा mfn. fit , proper , suitable MBh.

"https://sa.wiktionary.org/w/index.php?title=प्राप्य&oldid=368067" इत्यस्माद् प्रतिप्राप्तम्