प्राभृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राभृतम्, क्ली, (प्राभ्रियते स्मेति । प्र + आ + भृ + क्त ।) उपढौकनम् । इत्यमरः ॥ (यथा, कथा- सरित्सागरे । १७ । १६४ । “तं दत्तप्राभृतं दूतं स संमान्य व्यसर्जयत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राभृत नपुं।

देवताभ्यो_दीयमानः

समानार्थक:प्राभृत,प्रदेशन

2।8।27।2।2

द्विपाद्यो द्विगुणो दण्डो भागधेयः करो बलिः। घट्टादिदेयं शुल्कोऽस्त्री प्राभृतं तु प्रदेशनम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राभृत¦ न॰ प्र + आ + भृ--कर्मणि क्त। उपढौकनद्रव्ये अमरः। स्वार्थे क।

२ प्राभृतक तत्रार्थे हारा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राभृत¦ n. (-तं) A present, an offering to a deity or sovereign, or a gift to a friend, a bribe, the Nazur of Hindustan. E. प्र and आङ् before, भृ to nourish, aff. क्त; also with कन् aff. प्राभृतक n. (-कं) |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राभृतम् [prābhṛtam] प्राभृतकम् [prābhṛtakam], प्राभृतकम् 1 A present, gift.

An offering to a deity or to a king (Nazerāṇā); अहरहश्च नव- नवानि प्राभृतान्युपहरन्ती Dk.2.2;2.8.

A bribe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्राभृत/ प्रा--भृत n. once in DivyA7v. m. (fr. -भृति)a present , gift. offering ( esp. to a deity or a sovereign) Katha1s. Ra1jat. (638892 चिकित्सा-प्राभृतm. a man whose gift is the art of medicine , a skilful physician Car. )

प्राभृत/ प्रा--भृत n. N. of the chapters of the सूर्यप्रज्ञप्ति(the subdivisions are called प्राभृत-प्रा-भृत)

"https://sa.wiktionary.org/w/index.php?title=प्राभृत&oldid=368213" इत्यस्माद् प्रतिप्राप्तम्