प्रामाणिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रामाणिकः, त्रि, (प्रमाणादागतः । प्रमाण + ठक् ।) हैतुकः । मर्य्यादार्हः । शास्त्रज्ञः । परि- च्छेदकः । प्रमाणकर्त्ता । इति प्रमाणशब्दात् कर्त्तरि ष्णिकप्रत्ययः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रामाणिक¦ त्रि॰ प्रमाणेन निर्वृत्तः सिद्धः ठञ्।

१ प्रत्यक्षादि-प्रसाणसिद्धे

२ शास्त्रसिद्धे च स्त्रियां ङीप्।

३ हैतुके

४ म-र्य्यादाभिज्ञे

५ शास्त्रज्ञे

६ परिच्छे दके

७ प्रमाणकर्त्तरि च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रामाणिक¦ mfn. (-कः-का-कं)
1. Exercising or proceeding from some evid- ence or authority, &c.
2. Being of authority. m. (-कः)
1. A presi- dent, the chief or head of a trade, &c.
2. A learned man, one who supports his arguments by reference to book, &c. E. प्रमाण testi- mony, authority, aff, ठञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रामाणिक [prāmāṇika], a. (-की f.)

Established by proof, founded or resting on authority.

Founded on the authority of scriptures (शास्त्रसिद्ध).

Authentic, eredible.

Relating to a प्रमाण, q. v.

कः One who accepts proof.

One who is conversant with the Pramāṇas of the Naiyāyikas, a logician.

The head of a trade.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रामाणिक/ प्रा--माणिक mf( ई)n. (fr. -माण)forming or being a measure Hcat. (See. प्र-माणिक)

प्रामाणिक/ प्रा--माणिक mf( ई)n. founded on evidence or authority , admitting of proof , authentic , credible Da1yabh.

प्रामाणिक/ प्रा--माणिक mf( ई)n. one who accepts proof or rests his arguments on authority Sarvad.

प्रामाणिक/ प्रा--माणिक mf( ई)n. a president , the chief or head of a trade W.

"https://sa.wiktionary.org/w/index.php?title=प्रामाणिक&oldid=368248" इत्यस्माद् प्रतिप्राप्तम्