प्रायण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रायण¦ न॰ प्र + अय--भावे ल्युट्।

१ देहत्यागेन स्थानान्तरगमनेमनुः

९ ।

३२

३ श्लो॰ उदा॰।

२ प्रारम्भे च
“सैषा त्रि-वृत्प्रायणा” ताण्ड्य॰ ब्रा॰

२ ।

१५ ।


“त्रिवृत् ऋग्स्तवकःप्रायणे प्रारम्भे यस्याः” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रायण¦ n. (-णं) Death, voluntary death. E. प्र, and अयन going.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रायणम् [prāyaṇam], 1 Entrance, beginning, commencement.

The path of life.

Voluntary death; पुत्रे राज्यं समासृज्य कुर्वीत प्रायणं रणे Ms.9.323.

Taking refuge, refuge; प्रायणं हि सतामहम् Bhāg.11.11.48;6.5.31.

Death; मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत Praśna Up.5.1.

A kind of food (prepared in milk); प्रायणं भगवत्प्रोक्तं भुञ्जते वा$ग्रभोजनम् Mb.12.335.25.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रायण/ प्रा mfn. going forth , going VS.

प्रायण/ प्रा n. entrance , beginning , commencement TS. Br. Up.

प्रायण/ प्रा n. the course or path of life MBh. BhP.

प्रायण/ प्रा n. going for protection , taking refuge BhP.

प्रायण/ प्रा n. departure from life , death , voluntary -ddeparture( णं-कृ, to court -ddeparture) Mn. ix , 323

प्रायण/ प्रा n. a kind of food prepared with milk Pur.

"https://sa.wiktionary.org/w/index.php?title=प्रायण&oldid=368393" इत्यस्माद् प्रतिप्राप्तम्