प्रारभ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रारभ् [prārabh], 1 Ā.

To begin, commence; प्रारभ्यते न खलु विघ्नभयेन नीचैः Bh.2.27; see आरभ्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रारभ्/ प्रा ( प्र-आ-रभ्) A1. -रभते, to seize , lay hold on( acc. ) RV. vi , 37 , 5 ; to begin , commence , undertake (with acc. or inf. ) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रारभ्&oldid=369113" इत्यस्माद् प्रतिप्राप्तम्