प्रार्थक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रार्थक [prārthaka], a. (-र्थिका f.) Asking, begging, requesting, soliciting, entreating, desiring, wishing &c. -कः A suitor, petitioner.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रार्थक/ प्रा mf( इका)n. wishing for , soliciting , courting

प्रार्थक/ प्रा m. a wooer , suitor , Hit( v.l. ) Kull. (See. अ-प्र्).

"https://sa.wiktionary.org/w/index.php?title=प्रार्थक&oldid=369236" इत्यस्माद् प्रतिप्राप्तम्