प्रार्थन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रार्थनम्, क्ली, (प्र + अर्थ + ल्युट् ।) प्रकर्षेण याचनम् । तत्पर्य्यायः । याच्ञा २ अभि- शस्तिः ३ याचना ४ अर्थना ५ प्रार्थना ६ । इति शब्दरत्नावली ॥ (यथा, महाभारते । ३ । १४९ । ३७ । “युगक्षयकृता धर्म्माः प्रार्थनानि विकुर्व्वते । एतत् कलियुगं नाम अचिराद् यत् प्रवर्त्तते ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रार्थन¦ nf. (-नं-ना) Asking, begging. E. ब before, अर्थ to ask, aff. युच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रार्थनम् [prārthanam] ना [nā], ना 1 A request, entreaty, prayer, solicitation; ये वर्धन्ते धनपतिपुरःप्रार्थनादुःखभाजः Bh.3.47.

A wish, desire; लब्धावकाशा मे प्रार्थना or न दुरवापेयं खलु प्रार्थना Ś.1;2.1; उत्सर्पिणी खलु महतां प्रार्थना Ś.7;7.2.

A suit, petition, supplication, a love-suit; कदाचिदस्मत्प्रार्थनामन्तः- पुरेभ्यः कथयेत् Ś.2. (the object is expressed by the loc.; as in शकुन्तलायां प्रार्थना).

N. of a Mudrā; प्रसृताङ्गु- लिकौ हस्तौ मिथः श्लिष्टौ च संमुखे । कुर्यात् स्वहृदये सेयं मुद्रा स्यात् प्रार्थनाभिधा Tantrasāra. -Comp. -भङ्गः refusal of a request. -सिद्धिः f. fulfilment of a desire; प्रार्थनासिद्धि- शंसिनः R.1.42.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रार्थन/ प्रा n. wish , desire , request , entreaty , solicitation , petition or suit for( loc. or comp. ) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रार्थन&oldid=369241" इत्यस्माद् प्रतिप्राप्तम्