प्रार्थनीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रार्थनीयम्, क्ली, (प्रार्थ्यते इति । प्र + अर्थ + णिच् + अनीयर् ।) द्बापरयुगम् । इति शब्द- रत्नावली ॥ प्रार्थनाविषये, त्रि ॥ (यथा, पञ्च- तन्त्रे । २ । ११६ । “ततस्तयोः स्वभूपं बुद्ध्वा एकस्य वरः प्रार्थ- नीयः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रार्थनीय¦ त्रि॰ प्र + अर्थ--कर्मणि अनीयर्।

१ याचनीयेअर्थयतेर्याचनार्थत्वेन द्विकर्मकत्वात् गौणे कर्मणि अनी-यर्। यतोयाच्यते

२ तस्मिन् तस्याविवक्षायां मुख्येयाचनाकर्मणि इति बोध्यम्।

३ द्वापयुगे शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रार्थनीय¦ mfn. (-यः-या-यं) To be asked or begged. n. (-यं) The third or Dwa4par age of the world. E. प्र before, अर्थ to ask, अनीयर् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रार्थनीय [prārthanīya], pot. p.

To be prayed for or solicited.

To be wished or desired. -यम् The third or Dvāpara age.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रार्थनीय/ प्रा mfn. to be desired or wished for , desirable MBh. S3am2k. Pan5cat.

प्रार्थनीय/ प्रा mfn. to be asked or begged Ka1d.

प्रार्थनीय/ प्रा n. the third or द्वापरage of the world L.

"https://sa.wiktionary.org/w/index.php?title=प्रार्थनीय&oldid=369293" इत्यस्माद् प्रतिप्राप्तम्