प्रार्थित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रार्थितः, त्रि, (प्रार्थ्यते स्मेति । प्र + अर्थ + क्तः ।) याचितः । (यथा, देवीभागवते । २ । ६ । ५६ । “प्रार्थिता पतिना कुन्ती ददौ मन्त्रं दयान्विता । एकपुत्त्रप्रबन्धेन माद्री पतिमते स्थिता ॥”) शत्रुसंरुद्धः । अभिहितः । इति मेदिनी ॥ हतः । इति त्रिकाण्डशेषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रार्थित वि।

याचितः

समानार्थक:प्रार्थित,अर्दित

3।1।97।2।5

पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते। दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रार्थित¦ त्रि॰ प्र + अर्थ + क्त।

१ याचिते

२ अभिहिते मेदि॰

३ शत्रुसंयते च त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रार्थित¦ mfn. (-तः-ता-तं)
1. Asked, begged, solicited.
2. Said, spoken.
3. obstructed or opposed by an enemy.
4. Killed, hurt. E. प्र before, अर्थ to ask, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रार्थित [prārthita], p. p.

Begged, requested, asked for, solicited.

Wished, desired.

Attacked, opposed by an enemy; तत्प्रार्थितं जवनवाजिगतेन राज्ञा R.9.56.

Killed, hurt.

Required, wanted; sought for; न दृश्यते प्रार्थयि- तव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् Ku.5.46.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रार्थित/ प्रा mfn. wished for , desired , wanted MBh. Ka1v. etc.

प्रार्थित/ प्रा mfn. requested , solicited ib.

प्रार्थित/ प्रा mfn. attacked , assailed Ragh.

प्रार्थित/ प्रा mfn. obstructed , besieged L.

प्रार्थित/ प्रा mfn. killed , hurt L.

प्रार्थित/ प्रा n. wish , desire R. Ragh.

"https://sa.wiktionary.org/w/index.php?title=प्रार्थित&oldid=369308" इत्यस्माद् प्रतिप्राप्तम्