प्रालेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रालेयम्, क्ली, (प्रकर्षेण लीयन्ते लीना भवन्ति पदार्था अत्रेति प्रलयो हिमालयस्तत आग- तम् । प्रलय + अण् । “केकयमित्रयुप्रलयानां यादेरियः ।” ७ । ३ । २ । इति यस्येयादेशः ।) हिमम् । इत्यमरः । १ । ३ । १८ ॥ (यथा, देवीभागवते । ४ । ५ । १३ । “नरनारायणौ चैव चेरतुस्तप उत्तमम् । प्रालेयाद्रिं समागत्य तीर्थे वदरिकाश्रमे ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रालेय नपुं।

हिमम्

समानार्थक:अवश्याय,नीहार,तुषार,तुहिन,हिम,प्रालेय,मिहिका

1।3।18।2।1

अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्. प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः॥

 : वर्षोपलः, हिमसमूहः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रालेय¦ न॰ प्रकर्षेण लीयते प्र + आ--ली--यत्। आत्त्वे एत्त्वम्,प्रलयाय हितम् अण् नि॰ एत्त्वम् वा। हिमे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रालेय¦ n. (-यं) Frost. E. प्र before, लीच् to unite with, aff. अच्; प्रलय here said to mean a mountain, अण् aff. of derivation, and the penul- timate vowel changed to ए |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रालेयम् [prālēyam], Snow, frost, hoar frost, dew; ईशाचलं प्रालेय- प्लवनेच्छया Gīt.1; प्रालेयशीतमचलेश्वरमीश्वरो$पि (अधिशेते) Śi.4.64; Me.41; Ki.11.4; Ve.2.7; Bhāg.1.65.22.-Comp. -अद्रिः, -भूधरः, -शैलः 'the snowy mountain', the Himālaya; Me.59.

अंशुः, करः, रश्मिः the moon.

camphor. -लेशः a hail-stone.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रालेय/ प्रा--लेय mf( ई)n. (fr. -लयPa1n2. 7-2 , 3 )produced by melting ib. Sch.

प्रालेय/ प्रा--लेय m. fever in goat or sheep Gal.

प्रालेय/ प्रा--लेय n. (?) hail , snow , frost , dew Megh. Var. Ra1jat. etc. (also as Nom. P. यति, to resemble hail etc. Dhu1rtas. )

"https://sa.wiktionary.org/w/index.php?title=प्रालेय&oldid=369407" इत्यस्माद् प्रतिप्राप्तम्