प्रालेयम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रालेयम्, क्ली, (प्रकर्षेण लीयन्ते लीना भवन्ति पदार्था अत्रेति प्रलयो हिमालयस्तत आग- तम् । प्रलय + अण् । “केकयमित्रयुप्रलयानां यादेरियः ।” ७ । ३ । २ । इति यस्येयादेशः ।) हिमम् । इत्यमरः । १ । ३ । १८ ॥ (यथा, देवीभागवते । ४ । ५ । १३ । “नरनारायणौ चैव चेरतुस्तप उत्तमम् । प्रालेयाद्रिं समागत्य तीर्थे वदरिकाश्रमे ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रालेयम् [prālēyam], Snow, frost, hoar frost, dew; ईशाचलं प्रालेय- प्लवनेच्छया Gīt.1; प्रालेयशीतमचलेश्वरमीश्वरो$पि (अधिशेते) Śi.4.64; Me.41; Ki.11.4; Ve.2.7; Bhāg.1.65.22.-Comp. -अद्रिः, -भूधरः, -शैलः 'the snowy mountain', the Himālaya; Me.59.

अंशुः, करः, रश्मिः the moon.

camphor. -लेशः a hail-stone.

"https://sa.wiktionary.org/w/index.php?title=प्रालेयम्&oldid=506837" इत्यस्माद् प्रतिप्राप्तम्