प्रावृषेण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावृषेण्यः, पुं, (प्रावृषि भवः प्रावृट् देवतास्य वेति । प्रावृष् + “कालेभ्यो भववत् ।” ४ । २ । ३४ । इति “प्रवृष एण्यः ।” ४ । ३ । १७ । इति एण्यः ।) कदम्बवृक्षः । इति मेदिनी ॥ कुटजवृक्षः । धाराकदम्बः । इति राजनिर्घण्टः ॥

प्रावृषेण्यः, त्रि, (प्रावृषि भव इति । प्रावृष् + एण्यः ।) प्रावृट्कालभवः । इति मेदिनी ॥ (यथा, रघौ । १ । ३६ । “स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमास्थितौ । प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ॥”) प्राचुर्य्यम् । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावृषेण्य¦ त्रि॰ प्रावृषि भवः एन्य।

१ वर्षाकालजाते

२ कद-म्बवृक्षे पु॰ मेदि॰।

३ कुठजवृक्षे

४ धाराकदम्बे च पु॰राजनि॰।

५ कपिकच्छ्वाम्

६ रक्तपुनर्नवायां स्त्री राजनि॰। प्रावृषि दीयते कार्यं वा एन्य।

७ वर्षाकाले देये करादौ

८ तत्र कार्ये च त्रि॰।

९ प्राचुर्य्ये न॰ शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावृषेण्य¦ mfn. (-ण्यः-ण्या-ण्यं)
1. Produced in the rains.
2. Much abundant. m. (-ण्यः)
1. The Dha4ra4-Kadama tree, (Nauclea cadamba.)
2. The Kutaja tree. E. प्रावृष् the rains, and एण्य aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावृषेण्य [prāvṛṣēṇya], a.

Produced in, relating to, the rainy season; सा किं शक्या जनयितुमिह प्रावृषेण्येन ... वारिदेन Bv.1.3; 4.6; R.1.36; प्रावृषेण्यपयोवाहव्यूहस्तनित ... Rām. champū.

Abundant, copious, much (lit. coming in showers).

To be paid in the rainy season (as a debt &c.).

ण्यः The Kadamba tree.

The Kuṭaja tree.-ण्यम् Numerousness, abundance, plenty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावृषेण्य/ प्रावृ mfn. relating to the -rrainy -sseason Ka1lid. Ba1lar. (See. Pa1n2. 4-3 , 17 )

प्रावृषेण्य/ प्रावृ mfn. coming in showers , abundant , much L.

प्रावृषेण्य/ प्रावृ m. Nauclea Cadamba or Cordifolia L.

प्रावृषेण्य/ प्रावृ m. Wrightia Antidysenterica L.

प्रावृषेण्य/ प्रावृ m. a species of पुनर्-नवाwith red flowers L.

"https://sa.wiktionary.org/w/index.php?title=प्रावृषेण्य&oldid=369834" इत्यस्माद् प्रतिप्राप्तम्