प्रावृष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावृट्, [ष्] स्त्री, (प्रकर्षेण आ सम्यक्प्रकारेण च वर्षतीति । प्र + आ + वृष् + क्विप् । प्रावर्ष- त्यत्रेति आधारे क्विप् वा । यद्बा, वर्षणमिति वृट् प्रकृष्टा वृडत्र । “नहिवृतिवृषिति ।” ६ । ३ । ११६ । इति पूर्ब्बपदस्य दीर्घः ।) वर्षाकालः । श्रावणभाद्रमासौ । इत्यमरः । १ । ४ । १९ ॥ (यथा, रघौ । ६ । ५१ । “अध्यास्य चाम्भः पृषतोक्षितानि शैलेयगन्धीनि शिलातलानि । कलापिनां प्रावृषि पश्य नृत्यं कान्तासु गोवर्द्धनकन्दरासु ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावृष् स्त्री।

श्रावणभाद्राभ्यां_निष्पन्नः_ऋतुः

समानार्थक:प्रावृष्,वर्षा

1।4।19।2।1

निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः। स्त्रियां प्रावृट्स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावृष्(षा)¦ स्त्री प्रवृष्यतेऽत्र प्र + वृष--आधारे क्विप् दीर्घः ह-लन्तत्वात् वा टाप्। वर्षाकाले स च श्रावणभाद्रात्मकः[Page4530-a+ 38]
“नभश्च नभस्यश्च वार्षिकावृतू” यजु॰। ऋतुशब्दे

१४

३३ पृ॰ अस्य सौरचान्द्रत्वविकल्पश्च दृश्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावृष्¦ f. (-वृट्) The rainy season, monsoon about July and August. E. प्र before, वृष् to sprinkle, aff. क्विप् and the vowel of the prefix made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावृष् [prāvṛṣ], f. The rainy season, monsoon, rains (the months आषाढ and श्रावण); कलापिनां प्रावृषि पश्य नृत्यम् R. 6.51;19.37; प्रावृट् प्रावृडिति ब्रवीति शठधीः क्षारं क्षते प्रक्षिपन् Mk.5.18; Me.117. -Comp. -अत्ययः (प्रावृडत्ययः) end of the rainy season. -कालः (प्रावृट्कालः) the rainy season.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रावृष्/ प्रा--वृष् etc. , see s.v.

प्रावृष्/ प्रा-वृष् f. (fr. प्र-वृष्)the rainy season , wet season , rains (the months आषाढand श्रवण, comprising the first half of the rainy season which lasts in some parts from the middle of June till the middle of October) RV. etc. (640299 षि-जmfn. produced in the rainy seasons S3is3. )

"https://sa.wiktionary.org/w/index.php?title=प्रावृष्&oldid=369849" इत्यस्माद् प्रतिप्राप्तम्