प्रास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रासः, पुं, (प्रास्यते क्षिप्यते इति । प्र + अस् + “हलश्च ।” ३ । ३ । १२१ । इति घञ् ।) कुन्ता- स्त्रम् । इत्यमरः । २ । ८ । ९३ ॥ को~च इति भाषा ॥ (यथा, महाभारते । ६ । ६७ । २३ । “गदाभिरसिभिः प्रासैर्वाणैश्चानतपर्व्वभिः ॥” अस्य आकृतिलक्षणादिकं यदुक्तं शुक्रनीतौ तद्यथा, -- “प्रासास्त्रन्तु चतुर्हस्तं दण्डबुध्नं क्षुराननम् ॥” यथाच । “प्रासस्तु सप्तहस्तः स्यादौन्नत्येन तु वैणवः । लौहशीर्षस्तीक्ष्णपादः कौशेयस्तवकाञ्चितः ॥ आकर्षश्च विकर्षश्च धूननं वेधनं तथा । चतस्र एता गतय उक्ताः प्रासं समाश्रिताः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रास पुं।

कुन्तः

समानार्थक:प्रास,कुन्त

2।8।93।2।1

वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम्. प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः॥

वृत्तिवान् : कुन्तायुधिः

वैशिष्ट्य : कुन्तायुधिः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रास¦ पु॰ प्रास्यते प्र + अस--क्षेपे कर्मणि घञ्। कुन्तास्त्रे अ-मरः। कुन्तशब्दे

२०

०१

८ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रास¦ m. (-सः) A barbed dart. E. प्र before, अस् to throw, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रासः [prāsḥ], 1 Throwing, casting, discharging.

A dart, a barbed missile; समुल्लसत्प्रासमहोर्मिमालम् Ki.16.4.

Insertion.

A particular position of a planet.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रास/ प्रा m. casting , throwing Br. S3rS.

प्रास/ प्रा m. scattering , sprinkling Prata1p.

प्रास/ प्रा m. a barbed missile or dart MBh. Katha1s.

प्रास/ प्रा m. a partic. constellation or position of a planet Var.

प्रास/ प्रा m. N. of a man Ra1jat.

प्रास/ प्रा m. a spearman L.

"https://sa.wiktionary.org/w/index.php?title=प्रास&oldid=370127" इत्यस्माद् प्रतिप्राप्तम्